Declension table of ?tanubhāva

Deva

MasculineSingularDualPlural
Nominativetanubhāvaḥ tanubhāvau tanubhāvāḥ
Vocativetanubhāva tanubhāvau tanubhāvāḥ
Accusativetanubhāvam tanubhāvau tanubhāvān
Instrumentaltanubhāvena tanubhāvābhyām tanubhāvaiḥ tanubhāvebhiḥ
Dativetanubhāvāya tanubhāvābhyām tanubhāvebhyaḥ
Ablativetanubhāvāt tanubhāvābhyām tanubhāvebhyaḥ
Genitivetanubhāvasya tanubhāvayoḥ tanubhāvānām
Locativetanubhāve tanubhāvayoḥ tanubhāveṣu

Compound tanubhāva -

Adverb -tanubhāvam -tanubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria