Declension table of ?tantuvāna

Deva

NeuterSingularDualPlural
Nominativetantuvānam tantuvāne tantuvānāni
Vocativetantuvāna tantuvāne tantuvānāni
Accusativetantuvānam tantuvāne tantuvānāni
Instrumentaltantuvānena tantuvānābhyām tantuvānaiḥ
Dativetantuvānāya tantuvānābhyām tantuvānebhyaḥ
Ablativetantuvānāt tantuvānābhyām tantuvānebhyaḥ
Genitivetantuvānasya tantuvānayoḥ tantuvānānām
Locativetantuvāne tantuvānayoḥ tantuvāneṣu

Compound tantuvāna -

Adverb -tantuvānam -tantuvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria