Declension table of ?tantuvādya

Deva

NeuterSingularDualPlural
Nominativetantuvādyam tantuvādye tantuvādyāni
Vocativetantuvādya tantuvādye tantuvādyāni
Accusativetantuvādyam tantuvādye tantuvādyāni
Instrumentaltantuvādyena tantuvādyābhyām tantuvādyaiḥ
Dativetantuvādyāya tantuvādyābhyām tantuvādyebhyaḥ
Ablativetantuvādyāt tantuvādyābhyām tantuvādyebhyaḥ
Genitivetantuvādyasya tantuvādyayoḥ tantuvādyānām
Locativetantuvādye tantuvādyayoḥ tantuvādyeṣu

Compound tantuvādya -

Adverb -tantuvādyam -tantuvādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria