Declension table of ?tantumatā

Deva

FeminineSingularDualPlural
Nominativetantumatā tantumate tantumatāḥ
Vocativetantumate tantumate tantumatāḥ
Accusativetantumatām tantumate tantumatāḥ
Instrumentaltantumatayā tantumatābhyām tantumatābhiḥ
Dativetantumatāyai tantumatābhyām tantumatābhyaḥ
Ablativetantumatāyāḥ tantumatābhyām tantumatābhyaḥ
Genitivetantumatāyāḥ tantumatayoḥ tantumatānām
Locativetantumatāyām tantumatayoḥ tantumatāsu

Adverb -tantumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria