Declension table of ?tantukṛntana

Deva

NeuterSingularDualPlural
Nominativetantukṛntanam tantukṛntane tantukṛntanāni
Vocativetantukṛntana tantukṛntane tantukṛntanāni
Accusativetantukṛntanam tantukṛntane tantukṛntanāni
Instrumentaltantukṛntanena tantukṛntanābhyām tantukṛntanaiḥ
Dativetantukṛntanāya tantukṛntanābhyām tantukṛntanebhyaḥ
Ablativetantukṛntanāt tantukṛntanābhyām tantukṛntanebhyaḥ
Genitivetantukṛntanasya tantukṛntanayoḥ tantukṛntanānām
Locativetantukṛntane tantukṛntanayoḥ tantukṛntaneṣu

Compound tantukṛntana -

Adverb -tantukṛntanam -tantukṛntanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria