Declension table of ?tantubha

Deva

MasculineSingularDualPlural
Nominativetantubhaḥ tantubhau tantubhāḥ
Vocativetantubha tantubhau tantubhāḥ
Accusativetantubham tantubhau tantubhān
Instrumentaltantubhena tantubhābhyām tantubhaiḥ tantubhebhiḥ
Dativetantubhāya tantubhābhyām tantubhebhyaḥ
Ablativetantubhāt tantubhābhyām tantubhebhyaḥ
Genitivetantubhasya tantubhayoḥ tantubhānām
Locativetantubhe tantubhayoḥ tantubheṣu

Compound tantubha -

Adverb -tantubham -tantubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria