Declension table of ?tantrībhāṇḍa

Deva

NeuterSingularDualPlural
Nominativetantrībhāṇḍam tantrībhāṇḍe tantrībhāṇḍāni
Vocativetantrībhāṇḍa tantrībhāṇḍe tantrībhāṇḍāni
Accusativetantrībhāṇḍam tantrībhāṇḍe tantrībhāṇḍāni
Instrumentaltantrībhāṇḍena tantrībhāṇḍābhyām tantrībhāṇḍaiḥ
Dativetantrībhāṇḍāya tantrībhāṇḍābhyām tantrībhāṇḍebhyaḥ
Ablativetantrībhāṇḍāt tantrībhāṇḍābhyām tantrībhāṇḍebhyaḥ
Genitivetantrībhāṇḍasya tantrībhāṇḍayoḥ tantrībhāṇḍānām
Locativetantrībhāṇḍe tantrībhāṇḍayoḥ tantrībhāṇḍeṣu

Compound tantrībhāṇḍa -

Adverb -tantrībhāṇḍam -tantrībhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria