Declension table of ?tantrarājaka

Deva

MasculineSingularDualPlural
Nominativetantrarājakaḥ tantrarājakau tantrarājakāḥ
Vocativetantrarājaka tantrarājakau tantrarājakāḥ
Accusativetantrarājakam tantrarājakau tantrarājakān
Instrumentaltantrarājakena tantrarājakābhyām tantrarājakaiḥ tantrarājakebhiḥ
Dativetantrarājakāya tantrarājakābhyām tantrarājakebhyaḥ
Ablativetantrarājakāt tantrarājakābhyām tantrarājakebhyaḥ
Genitivetantrarājakasya tantrarājakayoḥ tantrarājakānām
Locativetantrarājake tantrarājakayoḥ tantrarājakeṣu

Compound tantrarājaka -

Adverb -tantrarājakam -tantrarājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria