Declension table of ?tanmadhyasthā

Deva

FeminineSingularDualPlural
Nominativetanmadhyasthā tanmadhyasthe tanmadhyasthāḥ
Vocativetanmadhyasthe tanmadhyasthe tanmadhyasthāḥ
Accusativetanmadhyasthām tanmadhyasthe tanmadhyasthāḥ
Instrumentaltanmadhyasthayā tanmadhyasthābhyām tanmadhyasthābhiḥ
Dativetanmadhyasthāyai tanmadhyasthābhyām tanmadhyasthābhyaḥ
Ablativetanmadhyasthāyāḥ tanmadhyasthābhyām tanmadhyasthābhyaḥ
Genitivetanmadhyasthāyāḥ tanmadhyasthayoḥ tanmadhyasthānām
Locativetanmadhyasthāyām tanmadhyasthayoḥ tanmadhyasthāsu

Adverb -tanmadhyastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria