Declension table of ?tandrin

Deva

NeuterSingularDualPlural
Nominativetandri tandriṇī tandrīṇi
Vocativetandrin tandri tandriṇī tandrīṇi
Accusativetandri tandriṇī tandrīṇi
Instrumentaltandriṇā tandribhyām tandribhiḥ
Dativetandriṇe tandribhyām tandribhyaḥ
Ablativetandriṇaḥ tandribhyām tandribhyaḥ
Genitivetandriṇaḥ tandriṇoḥ tandriṇām
Locativetandriṇi tandriṇoḥ tandriṣu

Compound tandri -

Adverb -tandri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria