Declension table of ?tandriṇī

Deva

FeminineSingularDualPlural
Nominativetandriṇī tandriṇyau tandriṇyaḥ
Vocativetandriṇi tandriṇyau tandriṇyaḥ
Accusativetandriṇīm tandriṇyau tandriṇīḥ
Instrumentaltandriṇyā tandriṇībhyām tandriṇībhiḥ
Dativetandriṇyai tandriṇībhyām tandriṇībhyaḥ
Ablativetandriṇyāḥ tandriṇībhyām tandriṇībhyaḥ
Genitivetandriṇyāḥ tandriṇyoḥ tandriṇīnām
Locativetandriṇyām tandriṇyoḥ tandriṇīṣu

Compound tandriṇi - tandriṇī -

Adverb -tandriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria