Declension table of ?tamovat

Deva

MasculineSingularDualPlural
Nominativetamovān tamovantau tamovantaḥ
Vocativetamovan tamovantau tamovantaḥ
Accusativetamovantam tamovantau tamovataḥ
Instrumentaltamovatā tamovadbhyām tamovadbhiḥ
Dativetamovate tamovadbhyām tamovadbhyaḥ
Ablativetamovataḥ tamovadbhyām tamovadbhyaḥ
Genitivetamovataḥ tamovatoḥ tamovatām
Locativetamovati tamovatoḥ tamovatsu

Compound tamovat -

Adverb -tamovantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria