Declension table of ?tamovṛta

Deva

MasculineSingularDualPlural
Nominativetamovṛtaḥ tamovṛtau tamovṛtāḥ
Vocativetamovṛta tamovṛtau tamovṛtāḥ
Accusativetamovṛtam tamovṛtau tamovṛtān
Instrumentaltamovṛtena tamovṛtābhyām tamovṛtaiḥ tamovṛtebhiḥ
Dativetamovṛtāya tamovṛtābhyām tamovṛtebhyaḥ
Ablativetamovṛtāt tamovṛtābhyām tamovṛtebhyaḥ
Genitivetamovṛtasya tamovṛtayoḥ tamovṛtānām
Locativetamovṛte tamovṛtayoḥ tamovṛteṣu

Compound tamovṛta -

Adverb -tamovṛtam -tamovṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria