Declension table of ?tamontya

Deva

MasculineSingularDualPlural
Nominativetamontyaḥ tamontyau tamontyāḥ
Vocativetamontya tamontyau tamontyāḥ
Accusativetamontyam tamontyau tamontyān
Instrumentaltamontyena tamontyābhyām tamontyaiḥ tamontyebhiḥ
Dativetamontyāya tamontyābhyām tamontyebhyaḥ
Ablativetamontyāt tamontyābhyām tamontyebhyaḥ
Genitivetamontyasya tamontyayoḥ tamontyānām
Locativetamontye tamontyayoḥ tamontyeṣu

Compound tamontya -

Adverb -tamontyam -tamontyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria