Declension table of ?tamoniṣṭhā

Deva

FeminineSingularDualPlural
Nominativetamoniṣṭhā tamoniṣṭhe tamoniṣṭhāḥ
Vocativetamoniṣṭhe tamoniṣṭhe tamoniṣṭhāḥ
Accusativetamoniṣṭhām tamoniṣṭhe tamoniṣṭhāḥ
Instrumentaltamoniṣṭhayā tamoniṣṭhābhyām tamoniṣṭhābhiḥ
Dativetamoniṣṭhāyai tamoniṣṭhābhyām tamoniṣṭhābhyaḥ
Ablativetamoniṣṭhāyāḥ tamoniṣṭhābhyām tamoniṣṭhābhyaḥ
Genitivetamoniṣṭhāyāḥ tamoniṣṭhayoḥ tamoniṣṭhānām
Locativetamoniṣṭhāyām tamoniṣṭhayoḥ tamoniṣṭhāsu

Adverb -tamoniṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria