Declension table of ?tamoniṣṭha

Deva

MasculineSingularDualPlural
Nominativetamoniṣṭhaḥ tamoniṣṭhau tamoniṣṭhāḥ
Vocativetamoniṣṭha tamoniṣṭhau tamoniṣṭhāḥ
Accusativetamoniṣṭham tamoniṣṭhau tamoniṣṭhān
Instrumentaltamoniṣṭhena tamoniṣṭhābhyām tamoniṣṭhaiḥ tamoniṣṭhebhiḥ
Dativetamoniṣṭhāya tamoniṣṭhābhyām tamoniṣṭhebhyaḥ
Ablativetamoniṣṭhāt tamoniṣṭhābhyām tamoniṣṭhebhyaḥ
Genitivetamoniṣṭhasya tamoniṣṭhayoḥ tamoniṣṭhānām
Locativetamoniṣṭhe tamoniṣṭhayoḥ tamoniṣṭheṣu

Compound tamoniṣṭha -

Adverb -tamoniṣṭham -tamoniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria