Declension table of ?tamobhūtā

Deva

FeminineSingularDualPlural
Nominativetamobhūtā tamobhūte tamobhūtāḥ
Vocativetamobhūte tamobhūte tamobhūtāḥ
Accusativetamobhūtām tamobhūte tamobhūtāḥ
Instrumentaltamobhūtayā tamobhūtābhyām tamobhūtābhiḥ
Dativetamobhūtāyai tamobhūtābhyām tamobhūtābhyaḥ
Ablativetamobhūtāyāḥ tamobhūtābhyām tamobhūtābhyaḥ
Genitivetamobhūtāyāḥ tamobhūtayoḥ tamobhūtānām
Locativetamobhūtāyām tamobhūtayoḥ tamobhūtāsu

Adverb -tamobhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria