Declension table of ?tamobhāgā

Deva

FeminineSingularDualPlural
Nominativetamobhāgā tamobhāge tamobhāgāḥ
Vocativetamobhāge tamobhāge tamobhāgāḥ
Accusativetamobhāgām tamobhāge tamobhāgāḥ
Instrumentaltamobhāgayā tamobhāgābhyām tamobhāgābhiḥ
Dativetamobhāgāyai tamobhāgābhyām tamobhāgābhyaḥ
Ablativetamobhāgāyāḥ tamobhāgābhyām tamobhāgābhyaḥ
Genitivetamobhāgāyāḥ tamobhāgayoḥ tamobhāgānām
Locativetamobhāgāyām tamobhāgayoḥ tamobhāgāsu

Adverb -tamobhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria