Declension table of ?tamobhāga

Deva

MasculineSingularDualPlural
Nominativetamobhāgaḥ tamobhāgau tamobhāgāḥ
Vocativetamobhāga tamobhāgau tamobhāgāḥ
Accusativetamobhāgam tamobhāgau tamobhāgān
Instrumentaltamobhāgena tamobhāgābhyām tamobhāgaiḥ tamobhāgebhiḥ
Dativetamobhāgāya tamobhāgābhyām tamobhāgebhyaḥ
Ablativetamobhāgāt tamobhāgābhyām tamobhāgebhyaḥ
Genitivetamobhāgasya tamobhāgayoḥ tamobhāgānām
Locativetamobhāge tamobhāgayoḥ tamobhāgeṣu

Compound tamobhāga -

Adverb -tamobhāgam -tamobhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria