Declension table of ?tamisrapakṣa

Deva

MasculineSingularDualPlural
Nominativetamisrapakṣaḥ tamisrapakṣau tamisrapakṣāḥ
Vocativetamisrapakṣa tamisrapakṣau tamisrapakṣāḥ
Accusativetamisrapakṣam tamisrapakṣau tamisrapakṣān
Instrumentaltamisrapakṣeṇa tamisrapakṣābhyām tamisrapakṣaiḥ tamisrapakṣebhiḥ
Dativetamisrapakṣāya tamisrapakṣābhyām tamisrapakṣebhyaḥ
Ablativetamisrapakṣāt tamisrapakṣābhyām tamisrapakṣebhyaḥ
Genitivetamisrapakṣasya tamisrapakṣayoḥ tamisrapakṣāṇām
Locativetamisrapakṣe tamisrapakṣayoḥ tamisrapakṣeṣu

Compound tamisrapakṣa -

Adverb -tamisrapakṣam -tamisrapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria