Declension table of ?tamatā

Deva

FeminineSingularDualPlural
Nominativetamatā tamate tamatāḥ
Vocativetamate tamate tamatāḥ
Accusativetamatām tamate tamatāḥ
Instrumentaltamatayā tamatābhyām tamatābhiḥ
Dativetamatāyai tamatābhyām tamatābhyaḥ
Ablativetamatāyāḥ tamatābhyām tamatābhyaḥ
Genitivetamatāyāḥ tamatayoḥ tamatānām
Locativetamatāyām tamatayoḥ tamatāsu

Adverb -tamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria