Declension table of ?tamasvan

Deva

NeuterSingularDualPlural
Nominativetamasva tamasvnī tamasvanī tamasvāni
Vocativetamasvan tamasva tamasvnī tamasvanī tamasvāni
Accusativetamasva tamasvnī tamasvanī tamasvāni
Instrumentaltamasvanā tamasvabhyām tamasvabhiḥ
Dativetamasvane tamasvabhyām tamasvabhyaḥ
Ablativetamasvanaḥ tamasvabhyām tamasvabhyaḥ
Genitivetamasvanaḥ tamasvanoḥ tamasvanām
Locativetamasvani tamasvanoḥ tamasvasu

Compound tamasva -

Adverb -tamasva -tamasvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria