Declension table of ?tamaskāṇḍa

Deva

MasculineSingularDualPlural
Nominativetamaskāṇḍaḥ tamaskāṇḍau tamaskāṇḍāḥ
Vocativetamaskāṇḍa tamaskāṇḍau tamaskāṇḍāḥ
Accusativetamaskāṇḍam tamaskāṇḍau tamaskāṇḍān
Instrumentaltamaskāṇḍena tamaskāṇḍābhyām tamaskāṇḍaiḥ tamaskāṇḍebhiḥ
Dativetamaskāṇḍāya tamaskāṇḍābhyām tamaskāṇḍebhyaḥ
Ablativetamaskāṇḍāt tamaskāṇḍābhyām tamaskāṇḍebhyaḥ
Genitivetamaskāṇḍasya tamaskāṇḍayoḥ tamaskāṇḍānām
Locativetamaskāṇḍe tamaskāṇḍayoḥ tamaskāṇḍeṣu

Compound tamaskāṇḍa -

Adverb -tamaskāṇḍam -tamaskāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria