Declension table of ?tamaṅga

Deva

MasculineSingularDualPlural
Nominativetamaṅgaḥ tamaṅgau tamaṅgāḥ
Vocativetamaṅga tamaṅgau tamaṅgāḥ
Accusativetamaṅgam tamaṅgau tamaṅgān
Instrumentaltamaṅgena tamaṅgābhyām tamaṅgaiḥ tamaṅgebhiḥ
Dativetamaṅgāya tamaṅgābhyām tamaṅgebhyaḥ
Ablativetamaṅgāt tamaṅgābhyām tamaṅgebhyaḥ
Genitivetamaṅgasya tamaṅgayoḥ tamaṅgānām
Locativetamaṅge tamaṅgayoḥ tamaṅgeṣu

Compound tamaṅga -

Adverb -tamaṅgam -tamaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria