Declension table of ?tama

Deva

NeuterSingularDualPlural
Nominativetamam tame tamāni
Vocativetama tame tamāni
Accusativetamam tame tamāni
Instrumentaltamena tamābhyām tamaiḥ
Dativetamāya tamābhyām tamebhyaḥ
Ablativetamāt tamābhyām tamebhyaḥ
Genitivetamasya tamayoḥ tamānām
Locativetame tamayoḥ tameṣu

Compound tama -

Adverb -tamam -tamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria