Declension table of ?tama

Deva

MasculineSingularDualPlural
Nominativetamaḥ tamau tamāḥ
Vocativetama tamau tamāḥ
Accusativetamam tamau tamān
Instrumentaltamena tamābhyām tamaiḥ tamebhiḥ
Dativetamāya tamābhyām tamebhyaḥ
Ablativetamāt tamābhyām tamebhyaḥ
Genitivetamasya tamayoḥ tamānām
Locativetame tamayoḥ tameṣu

Compound tama -

Adverb -tamam -tamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria