Declension table of ?talukṣa

Deva

MasculineSingularDualPlural
Nominativetalukṣaḥ talukṣau talukṣāḥ
Vocativetalukṣa talukṣau talukṣāḥ
Accusativetalukṣam talukṣau talukṣān
Instrumentaltalukṣeṇa talukṣābhyām talukṣaiḥ talukṣebhiḥ
Dativetalukṣāya talukṣābhyām talukṣebhyaḥ
Ablativetalukṣāt talukṣābhyām talukṣebhyaḥ
Genitivetalukṣasya talukṣayoḥ talukṣāṇām
Locativetalukṣe talukṣayoḥ talukṣeṣu

Compound talukṣa -

Adverb -talukṣam -talukṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria