Declension table of ?talpīkṛta

Deva

MasculineSingularDualPlural
Nominativetalpīkṛtaḥ talpīkṛtau talpīkṛtāḥ
Vocativetalpīkṛta talpīkṛtau talpīkṛtāḥ
Accusativetalpīkṛtam talpīkṛtau talpīkṛtān
Instrumentaltalpīkṛtena talpīkṛtābhyām talpīkṛtaiḥ talpīkṛtebhiḥ
Dativetalpīkṛtāya talpīkṛtābhyām talpīkṛtebhyaḥ
Ablativetalpīkṛtāt talpīkṛtābhyām talpīkṛtebhyaḥ
Genitivetalpīkṛtasya talpīkṛtayoḥ talpīkṛtānām
Locativetalpīkṛte talpīkṛtayoḥ talpīkṛteṣu

Compound talpīkṛta -

Adverb -talpīkṛtam -talpīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria