Declension table of ?tallakṣaṇa

Deva

NeuterSingularDualPlural
Nominativetallakṣaṇam tallakṣaṇe tallakṣaṇāni
Vocativetallakṣaṇa tallakṣaṇe tallakṣaṇāni
Accusativetallakṣaṇam tallakṣaṇe tallakṣaṇāni
Instrumentaltallakṣaṇena tallakṣaṇābhyām tallakṣaṇaiḥ
Dativetallakṣaṇāya tallakṣaṇābhyām tallakṣaṇebhyaḥ
Ablativetallakṣaṇāt tallakṣaṇābhyām tallakṣaṇebhyaḥ
Genitivetallakṣaṇasya tallakṣaṇayoḥ tallakṣaṇānām
Locativetallakṣaṇe tallakṣaṇayoḥ tallakṣaṇeṣu

Compound tallakṣaṇa -

Adverb -tallakṣaṇam -tallakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria