Declension table of ?talīdya

Deva

NeuterSingularDualPlural
Nominativetalīdyam talīdye talīdyāni
Vocativetalīdya talīdye talīdyāni
Accusativetalīdyam talīdye talīdyāni
Instrumentaltalīdyena talīdyābhyām talīdyaiḥ
Dativetalīdyāya talīdyābhyām talīdyebhyaḥ
Ablativetalīdyāt talīdyābhyām talīdyebhyaḥ
Genitivetalīdyasya talīdyayoḥ talīdyānām
Locativetalīdye talīdyayoḥ talīdyeṣu

Compound talīdya -

Adverb -talīdyam -talīdyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria