Declension table of ?talavakāropaniṣad

Deva

FeminineSingularDualPlural
Nominativetalavakāropaniṣat talavakāropaniṣadau talavakāropaniṣadaḥ
Vocativetalavakāropaniṣat talavakāropaniṣadau talavakāropaniṣadaḥ
Accusativetalavakāropaniṣadam talavakāropaniṣadau talavakāropaniṣadaḥ
Instrumentaltalavakāropaniṣadā talavakāropaniṣadbhyām talavakāropaniṣadbhiḥ
Dativetalavakāropaniṣade talavakāropaniṣadbhyām talavakāropaniṣadbhyaḥ
Ablativetalavakāropaniṣadaḥ talavakāropaniṣadbhyām talavakāropaniṣadbhyaḥ
Genitivetalavakāropaniṣadaḥ talavakāropaniṣadoḥ talavakāropaniṣadām
Locativetalavakāropaniṣadi talavakāropaniṣadoḥ talavakāropaniṣatsu

Compound talavakāropaniṣat -

Adverb -talavakāropaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria