Declension table of ?talāhvaya

Deva

MasculineSingularDualPlural
Nominativetalāhvayaḥ talāhvayau talāhvayāḥ
Vocativetalāhvaya talāhvayau talāhvayāḥ
Accusativetalāhvayam talāhvayau talāhvayān
Instrumentaltalāhvayena talāhvayābhyām talāhvayaiḥ talāhvayebhiḥ
Dativetalāhvayāya talāhvayābhyām talāhvayebhyaḥ
Ablativetalāhvayāt talāhvayābhyām talāhvayebhyaḥ
Genitivetalāhvayasya talāhvayayoḥ talāhvayānām
Locativetalāhvaye talāhvayayoḥ talāhvayeṣu

Compound talāhvaya -

Adverb -talāhvayam -talāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria