Declension table of ?takramāṃsa

Deva

NeuterSingularDualPlural
Nominativetakramāṃsam takramāṃse takramāṃsāni
Vocativetakramāṃsa takramāṃse takramāṃsāni
Accusativetakramāṃsam takramāṃse takramāṃsāni
Instrumentaltakramāṃsena takramāṃsābhyām takramāṃsaiḥ
Dativetakramāṃsāya takramāṃsābhyām takramāṃsebhyaḥ
Ablativetakramāṃsāt takramāṃsābhyām takramāṃsebhyaḥ
Genitivetakramāṃsasya takramāṃsayoḥ takramāṃsānām
Locativetakramāṃse takramāṃsayoḥ takramāṃseṣu

Compound takramāṃsa -

Adverb -takramāṃsam -takramāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria