Declension table of ?takrāṭa

Deva

MasculineSingularDualPlural
Nominativetakrāṭaḥ takrāṭau takrāṭāḥ
Vocativetakrāṭa takrāṭau takrāṭāḥ
Accusativetakrāṭam takrāṭau takrāṭān
Instrumentaltakrāṭena takrāṭābhyām takrāṭaiḥ takrāṭebhiḥ
Dativetakrāṭāya takrāṭābhyām takrāṭebhyaḥ
Ablativetakrāṭāt takrāṭābhyām takrāṭebhyaḥ
Genitivetakrāṭasya takrāṭayoḥ takrāṭānām
Locativetakrāṭe takrāṭayoḥ takrāṭeṣu

Compound takrāṭa -

Adverb -takrāṭam -takrāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria