Declension table of ?takmanāśana

Deva

MasculineSingularDualPlural
Nominativetakmanāśanaḥ takmanāśanau takmanāśanāḥ
Vocativetakmanāśana takmanāśanau takmanāśanāḥ
Accusativetakmanāśanam takmanāśanau takmanāśanān
Instrumentaltakmanāśanena takmanāśanābhyām takmanāśanaiḥ takmanāśanebhiḥ
Dativetakmanāśanāya takmanāśanābhyām takmanāśanebhyaḥ
Ablativetakmanāśanāt takmanāśanābhyām takmanāśanebhyaḥ
Genitivetakmanāśanasya takmanāśanayoḥ takmanāśanānām
Locativetakmanāśane takmanāśanayoḥ takmanāśaneṣu

Compound takmanāśana -

Adverb -takmanāśanam -takmanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria