Declension table of ?takṣaśilāvatī

Deva

FeminineSingularDualPlural
Nominativetakṣaśilāvatī takṣaśilāvatyau takṣaśilāvatyaḥ
Vocativetakṣaśilāvati takṣaśilāvatyau takṣaśilāvatyaḥ
Accusativetakṣaśilāvatīm takṣaśilāvatyau takṣaśilāvatīḥ
Instrumentaltakṣaśilāvatyā takṣaśilāvatībhyām takṣaśilāvatībhiḥ
Dativetakṣaśilāvatyai takṣaśilāvatībhyām takṣaśilāvatībhyaḥ
Ablativetakṣaśilāvatyāḥ takṣaśilāvatībhyām takṣaśilāvatībhyaḥ
Genitivetakṣaśilāvatyāḥ takṣaśilāvatyoḥ takṣaśilāvatīnām
Locativetakṣaśilāvatyām takṣaśilāvatyoḥ takṣaśilāvatīṣu

Compound takṣaśilāvati - takṣaśilāvatī -

Adverb -takṣaśilāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria