Declension table of ?takṣavat

Deva

MasculineSingularDualPlural
Nominativetakṣavān takṣavantau takṣavantaḥ
Vocativetakṣavan takṣavantau takṣavantaḥ
Accusativetakṣavantam takṣavantau takṣavataḥ
Instrumentaltakṣavatā takṣavadbhyām takṣavadbhiḥ
Dativetakṣavate takṣavadbhyām takṣavadbhyaḥ
Ablativetakṣavataḥ takṣavadbhyām takṣavadbhyaḥ
Genitivetakṣavataḥ takṣavatoḥ takṣavatām
Locativetakṣavati takṣavatoḥ takṣavatsu

Compound takṣavat -

Adverb -takṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria