Declension table of ?tajjātīyaka

Deva

NeuterSingularDualPlural
Nominativetajjātīyakam tajjātīyake tajjātīyakāni
Vocativetajjātīyaka tajjātīyake tajjātīyakāni
Accusativetajjātīyakam tajjātīyake tajjātīyakāni
Instrumentaltajjātīyakena tajjātīyakābhyām tajjātīyakaiḥ
Dativetajjātīyakāya tajjātīyakābhyām tajjātīyakebhyaḥ
Ablativetajjātīyakāt tajjātīyakābhyām tajjātīyakebhyaḥ
Genitivetajjātīyakasya tajjātīyakayoḥ tajjātīyakānām
Locativetajjātīyake tajjātīyakayoḥ tajjātīyakeṣu

Compound tajjātīyaka -

Adverb -tajjātīyakam -tajjātīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria