Declension table of ?tajjātīyaka

Deva

MasculineSingularDualPlural
Nominativetajjātīyakaḥ tajjātīyakau tajjātīyakāḥ
Vocativetajjātīyaka tajjātīyakau tajjātīyakāḥ
Accusativetajjātīyakam tajjātīyakau tajjātīyakān
Instrumentaltajjātīyakena tajjātīyakābhyām tajjātīyakaiḥ tajjātīyakebhiḥ
Dativetajjātīyakāya tajjātīyakābhyām tajjātīyakebhyaḥ
Ablativetajjātīyakāt tajjātīyakābhyām tajjātīyakebhyaḥ
Genitivetajjātīyakasya tajjātīyakayoḥ tajjātīyakānām
Locativetajjātīyake tajjātīyakayoḥ tajjātīyakeṣu

Compound tajjātīyaka -

Adverb -tajjātīyakam -tajjātīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria