Declension table of ?taittiḍīka

Deva

MasculineSingularDualPlural
Nominativetaittiḍīkaḥ taittiḍīkau taittiḍīkāḥ
Vocativetaittiḍīka taittiḍīkau taittiḍīkāḥ
Accusativetaittiḍīkam taittiḍīkau taittiḍīkān
Instrumentaltaittiḍīkena taittiḍīkābhyām taittiḍīkaiḥ taittiḍīkebhiḥ
Dativetaittiḍīkāya taittiḍīkābhyām taittiḍīkebhyaḥ
Ablativetaittiḍīkāt taittiḍīkābhyām taittiḍīkebhyaḥ
Genitivetaittiḍīkasya taittiḍīkayoḥ taittiḍīkānām
Locativetaittiḍīke taittiḍīkayoḥ taittiḍīkeṣu

Compound taittiḍīka -

Adverb -taittiḍīkam -taittiḍīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria