Declension table of ?tairyagayanikā

Deva

FeminineSingularDualPlural
Nominativetairyagayanikā tairyagayanike tairyagayanikāḥ
Vocativetairyagayanike tairyagayanike tairyagayanikāḥ
Accusativetairyagayanikām tairyagayanike tairyagayanikāḥ
Instrumentaltairyagayanikayā tairyagayanikābhyām tairyagayanikābhiḥ
Dativetairyagayanikāyai tairyagayanikābhyām tairyagayanikābhyaḥ
Ablativetairyagayanikāyāḥ tairyagayanikābhyām tairyagayanikābhyaḥ
Genitivetairyagayanikāyāḥ tairyagayanikayoḥ tairyagayanikānām
Locativetairyagayanikāyām tairyagayanikayoḥ tairyagayanikāsu

Adverb -tairyagayanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria