Declension table of ?tairyagayanika

Deva

NeuterSingularDualPlural
Nominativetairyagayanikam tairyagayanike tairyagayanikāni
Vocativetairyagayanika tairyagayanike tairyagayanikāni
Accusativetairyagayanikam tairyagayanike tairyagayanikāni
Instrumentaltairyagayanikena tairyagayanikābhyām tairyagayanikaiḥ
Dativetairyagayanikāya tairyagayanikābhyām tairyagayanikebhyaḥ
Ablativetairyagayanikāt tairyagayanikābhyām tairyagayanikebhyaḥ
Genitivetairyagayanikasya tairyagayanikayoḥ tairyagayanikānām
Locativetairyagayanike tairyagayanikayoḥ tairyagayanikeṣu

Compound tairyagayanika -

Adverb -tairyagayanikam -tairyagayanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria