Declension table of ?tairabhukta

Deva

MasculineSingularDualPlural
Nominativetairabhuktaḥ tairabhuktau tairabhuktāḥ
Vocativetairabhukta tairabhuktau tairabhuktāḥ
Accusativetairabhuktam tairabhuktau tairabhuktān
Instrumentaltairabhuktena tairabhuktābhyām tairabhuktaiḥ tairabhuktebhiḥ
Dativetairabhuktāya tairabhuktābhyām tairabhuktebhyaḥ
Ablativetairabhuktāt tairabhuktābhyām tairabhuktebhyaḥ
Genitivetairabhuktasya tairabhuktayoḥ tairabhuktānām
Locativetairabhukte tairabhuktayoḥ tairabhukteṣu

Compound tairabhukta -

Adverb -tairabhuktam -tairabhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria