Declension table of ?tailavakā

Deva

FeminineSingularDualPlural
Nominativetailavakā tailavake tailavakāḥ
Vocativetailavake tailavake tailavakāḥ
Accusativetailavakām tailavake tailavakāḥ
Instrumentaltailavakayā tailavakābhyām tailavakābhiḥ
Dativetailavakāyai tailavakābhyām tailavakābhyaḥ
Ablativetailavakāyāḥ tailavakābhyām tailavakābhyaḥ
Genitivetailavakāyāḥ tailavakayoḥ tailavakānām
Locativetailavakāyām tailavakayoḥ tailavakāsu

Adverb -tailavakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria