Declension table of ?tailamālī

Deva

FeminineSingularDualPlural
Nominativetailamālī tailamālyau tailamālyaḥ
Vocativetailamāli tailamālyau tailamālyaḥ
Accusativetailamālīm tailamālyau tailamālīḥ
Instrumentaltailamālyā tailamālībhyām tailamālībhiḥ
Dativetailamālyai tailamālībhyām tailamālībhyaḥ
Ablativetailamālyāḥ tailamālībhyām tailamālībhyaḥ
Genitivetailamālyāḥ tailamālyoḥ tailamālīnām
Locativetailamālyām tailamālyoḥ tailamālīṣu

Compound tailamāli - tailamālī -

Adverb -tailamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria