Declension table of ?tailāṭī

Deva

FeminineSingularDualPlural
Nominativetailāṭī tailāṭyau tailāṭyaḥ
Vocativetailāṭi tailāṭyau tailāṭyaḥ
Accusativetailāṭīm tailāṭyau tailāṭīḥ
Instrumentaltailāṭyā tailāṭībhyām tailāṭībhiḥ
Dativetailāṭyai tailāṭībhyām tailāṭībhyaḥ
Ablativetailāṭyāḥ tailāṭībhyām tailāṭībhyaḥ
Genitivetailāṭyāḥ tailāṭyoḥ tailāṭīnām
Locativetailāṭyām tailāṭyoḥ tailāṭīṣu

Compound tailāṭi - tailāṭī -

Adverb -tailāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria