Declension table of ?tagarapura

Deva

NeuterSingularDualPlural
Nominativetagarapuram tagarapure tagarapurāṇi
Vocativetagarapura tagarapure tagarapurāṇi
Accusativetagarapuram tagarapure tagarapurāṇi
Instrumentaltagarapureṇa tagarapurābhyām tagarapuraiḥ
Dativetagarapurāya tagarapurābhyām tagarapurebhyaḥ
Ablativetagarapurāt tagarapurābhyām tagarapurebhyaḥ
Genitivetagarapurasya tagarapurayoḥ tagarapurāṇām
Locativetagarapure tagarapurayoḥ tagarapureṣu

Compound tagarapura -

Adverb -tagarapuram -tagarapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria