Declension table of ?taṅka

Deva

MasculineSingularDualPlural
Nominativetaṅkaḥ taṅkau taṅkāḥ
Vocativetaṅka taṅkau taṅkāḥ
Accusativetaṅkam taṅkau taṅkān
Instrumentaltaṅkena taṅkābhyām taṅkaiḥ taṅkebhiḥ
Dativetaṅkāya taṅkābhyām taṅkebhyaḥ
Ablativetaṅkāt taṅkābhyām taṅkebhyaḥ
Genitivetaṅkasya taṅkayoḥ taṅkānām
Locativetaṅke taṅkayoḥ taṅkeṣu

Compound taṅka -

Adverb -taṅkam -taṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria