Declension table of ?tadvīryavidvas

Deva

MasculineSingularDualPlural
Nominativetadvīryavidvān tadvīryavidvāṃsau tadvīryavidvāṃsaḥ
Vocativetadvīryavidvan tadvīryavidvāṃsau tadvīryavidvāṃsaḥ
Accusativetadvīryavidvāṃsam tadvīryavidvāṃsau tadvīryaviduṣaḥ
Instrumentaltadvīryaviduṣā tadvīryavidvadbhyām tadvīryavidvadbhiḥ
Dativetadvīryaviduṣe tadvīryavidvadbhyām tadvīryavidvadbhyaḥ
Ablativetadvīryaviduṣaḥ tadvīryavidvadbhyām tadvīryavidvadbhyaḥ
Genitivetadvīryaviduṣaḥ tadvīryaviduṣoḥ tadvīryaviduṣām
Locativetadvīryaviduṣi tadvīryaviduṣoḥ tadvīryavidvatsu

Compound tadvīryavidvat -

Adverb -tadvīryavidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria