Declension table of ?tadvaśā

Deva

FeminineSingularDualPlural
Nominativetadvaśā tadvaśe tadvaśāḥ
Vocativetadvaśe tadvaśe tadvaśāḥ
Accusativetadvaśām tadvaśe tadvaśāḥ
Instrumentaltadvaśayā tadvaśābhyām tadvaśābhiḥ
Dativetadvaśāyai tadvaśābhyām tadvaśābhyaḥ
Ablativetadvaśāyāḥ tadvaśābhyām tadvaśābhyaḥ
Genitivetadvaśāyāḥ tadvaśayoḥ tadvaśānām
Locativetadvaśāyām tadvaśayoḥ tadvaśāsu

Adverb -tadvaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria